महाभारतः
mahābhārataḥ
-
book-18, chapter-5, verse-54
द्वैपायनोष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च ।
यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन ॥५४॥
यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन ॥५४॥
54. dvaipāyanoṣṭhapuṭaniḥsṛtamaprameyaṁ; puṇyaṁ pavitramatha pāpaharaṁ śivaṁ ca ,
yo bhārataṁ samadhigacchati vācyamānaṁ; kiṁ tasya puṣkarajalairabhiṣecanena.
yo bhārataṁ samadhigacchati vācyamānaṁ; kiṁ tasya puṣkarajalairabhiṣecanena.