महाभारतः
mahābhārataḥ
-
book-18, chapter-5, verse-40
स्वर्गकामो लभेत्स्वर्गं जयकामो लभेज्जयम् ।
गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् ॥४०॥
गर्भिणी लभते पुत्रं कन्यां वा बहुभागिनीम् ॥४०॥
40. svargakāmo labhetsvargaṁ jayakāmo labhejjayam ,
garbhiṇī labhate putraṁ kanyāṁ vā bahubhāginīm.
garbhiṇī labhate putraṁ kanyāṁ vā bahubhāginīm.