महाभारतः
mahābhārataḥ
-
book-18, chapter-2, verse-34
ते वयं पार्थ दीर्घस्य कालस्य पुरुषर्षभ ।
सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम ॥३४॥
सुखमासादयिष्यामस्त्वां दृष्ट्वा राजसत्तम ॥३४॥
34. te vayaṁ pārtha dīrghasya kālasya puruṣarṣabha ,
sukhamāsādayiṣyāmastvāṁ dṛṣṭvā rājasattama.
sukhamāsādayiṣyāmastvāṁ dṛṣṭvā rājasattama.