महाभारतः
mahābhārataḥ
-
book-9, chapter-27, verse-7
ताभ्यां शरशतैश्छन्नं तद्बलं तव भारत ।
अन्धकारमिवाकाशमभवत्तत्र तत्र ह ॥७॥
अन्धकारमिवाकाशमभवत्तत्र तत्र ह ॥७॥
7. tābhyāṁ śaraśataiśchannaṁ tadbalaṁ tava bhārata ,
andhakāramivākāśamabhavattatra tatra ha.
andhakāramivākāśamabhavattatra tatra ha.