महाभारतः
mahābhārataḥ
-
book-13, chapter-44, verse-36
समीक्ष्य च बहून्दोषान्संवासाद्विद्विषाणयोः ।
यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु ॥३६॥
यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु ॥३६॥
36. samīkṣya ca bahūndoṣānsaṁvāsādvidviṣāṇayoḥ ,
yathā niṣṭhākaraṁ śulkaṁ na jātvāsīttathā śṛṇu.
yathā niṣṭhākaraṁ śulkaṁ na jātvāsīttathā śṛṇu.