महाभारतः
mahābhārataḥ
-
book-13, chapter-72, verse-44
कान्तारे ब्राह्मणान्गाश्च यः परित्राति कौशिक ।
क्षेमेण च विमुच्येत तस्य पुण्यफलं शृणु ।
अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम् ॥४४॥
क्षेमेण च विमुच्येत तस्य पुण्यफलं शृणु ।
अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम् ॥४४॥
44. kāntāre brāhmaṇāngāśca yaḥ paritrāti kauśika ,
kṣemeṇa ca vimucyeta tasya puṇyaphalaṁ śṛṇu ,
aśvamedhakratostulyaṁ phalaṁ bhavati śāśvatam.
kṣemeṇa ca vimucyeta tasya puṇyaphalaṁ śṛṇu ,
aśvamedhakratostulyaṁ phalaṁ bhavati śāśvatam.