महाभारतः
mahābhārataḥ
-
book-12, chapter-329, verse-50
तदेवंविधं माहात्म्यं ब्राह्मणानाम् ।
क्षत्रमपि शाश्वतीमव्ययां पृथिवीं पत्नीमभिगम्य बुभुजे ।
तदेतद्ब्रह्माग्नीषोमीयम् ।
तेन जगद्धार्यते ॥५०॥
क्षत्रमपि शाश्वतीमव्ययां पृथिवीं पत्नीमभिगम्य बुभुजे ।
तदेतद्ब्रह्माग्नीषोमीयम् ।
तेन जगद्धार्यते ॥५०॥
50. tadevaṁvidhaṁ māhātmyaṁ brāhmaṇānām ,
kṣatramapi śāśvatīmavyayāṁ pṛthivīṁ patnīmabhigamya bubhuje ,
tadetadbrahmāgnīṣomīyam ,
tena jagaddhāryate.
kṣatramapi śāśvatīmavyayāṁ pṛthivīṁ patnīmabhigamya bubhuje ,
tadetadbrahmāgnīṣomīyam ,
tena jagaddhāryate.