महाभारतः
mahābhārataḥ
-
book-12, chapter-329, verse-31
अथोवाच नहुषः ।
सर्वं मां शक्रोपभुक्तमुपस्थितमृते शचीमिति ।
स एवमुक्त्वा शचीसमीपमगमदुवाच चैनाम् ।
सुभगेऽहमिन्द्रो देवानां भजस्व मामिति ।
तं शची प्रत्युवाच ।
प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश्च ।
नार्हसि परपत्नीधर्षणं कर्तुमिति ॥३१॥
सर्वं मां शक्रोपभुक्तमुपस्थितमृते शचीमिति ।
स एवमुक्त्वा शचीसमीपमगमदुवाच चैनाम् ।
सुभगेऽहमिन्द्रो देवानां भजस्व मामिति ।
तं शची प्रत्युवाच ।
प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश्च ।
नार्हसि परपत्नीधर्षणं कर्तुमिति ॥३१॥
31. athovāca nahuṣaḥ ,
sarvaṁ māṁ śakropabhuktamupasthitamṛte śacīmiti ,
sa evamuktvā śacīsamīpamagamaduvāca cainām ,
subhage'hamindro devānāṁ bhajasva māmiti ,
taṁ śacī pratyuvāca ,
prakṛtyā tvaṁ dharmavatsalaḥ somavaṁśodbhavaśca ,
nārhasi parapatnīdharṣaṇaṁ kartumiti.
sarvaṁ māṁ śakropabhuktamupasthitamṛte śacīmiti ,
sa evamuktvā śacīsamīpamagamaduvāca cainām ,
subhage'hamindro devānāṁ bhajasva māmiti ,
taṁ śacī pratyuvāca ,
prakṛtyā tvaṁ dharmavatsalaḥ somavaṁśodbhavaśca ,
nārhasi parapatnīdharṣaṇaṁ kartumiti.