महाभारतः
mahābhārataḥ
-
book-12, chapter-329, verse-44
अदितिर्वै देवानामन्नमपचदेतद्भुक्त्वासुरान्हनिष्यन्तीति ।
तत्र बुधो व्रतचर्यासमाप्तावागच्छत् ।
अदितिं चावोचद्भिक्षां देहीति ।
तत्र देवैः पूर्वमेतत्प्राश्यं नान्येनेत्यदितिर्भिक्षां नादात् ।
अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेन विवस्वतो द्वितीये जन्मन्यण्डसंज्ञितस्याण्डं मारितमदित्याः ।
स मार्तण्डो विवस्वानभवच्छ्राद्धदेवः ॥४४॥
तत्र बुधो व्रतचर्यासमाप्तावागच्छत् ।
अदितिं चावोचद्भिक्षां देहीति ।
तत्र देवैः पूर्वमेतत्प्राश्यं नान्येनेत्यदितिर्भिक्षां नादात् ।
अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेन विवस्वतो द्वितीये जन्मन्यण्डसंज्ञितस्याण्डं मारितमदित्याः ।
स मार्तण्डो विवस्वानभवच्छ्राद्धदेवः ॥४४॥
44. aditirvai devānāmannamapacadetadbhuktvāsurānhaniṣyantīti ,
tatra budho vratacaryāsamāptāvāgacchat ,
aditiṁ cāvocadbhikṣāṁ dehīti ,
tatra devaiḥ pūrvametatprāśyaṁ nānyenetyaditirbhikṣāṁ nādāt ,
atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṁjñitasyāṇḍaṁ māritamadityāḥ ,
sa mārtaṇḍo vivasvānabhavacchrāddhadevaḥ.
tatra budho vratacaryāsamāptāvāgacchat ,
aditiṁ cāvocadbhikṣāṁ dehīti ,
tatra devaiḥ pūrvametatprāśyaṁ nānyenetyaditirbhikṣāṁ nādāt ,
atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṁjñitasyāṇḍaṁ māritamadityāḥ ,
sa mārtaṇḍo vivasvānabhavacchrāddhadevaḥ.