महाभारतः
mahābhārataḥ
-
book-12, chapter-329, verse-34
साथ महानियममास्थिता देवीं वरदामुपश्रुतिं मन्त्रैराह्वयत् ।
सोपश्रुतिः शचीसमीपमगात् ।
उवाच चैनामियमस्मि त्वयोपहूतोपस्थिता ।
किं ते प्रियं करवाणीति ।
तां मूर्ध्ना प्रणम्योवाच शची भगवत्यर्हसि मे भर्तारं दर्शयितुं त्वं सत्या मता चेति ।
सैनां मानसं सरोऽनयत् ।
तत्रेन्द्रं बिसग्रन्थिगतमदर्शयत् ॥३४॥
सोपश्रुतिः शचीसमीपमगात् ।
उवाच चैनामियमस्मि त्वयोपहूतोपस्थिता ।
किं ते प्रियं करवाणीति ।
तां मूर्ध्ना प्रणम्योवाच शची भगवत्यर्हसि मे भर्तारं दर्शयितुं त्वं सत्या मता चेति ।
सैनां मानसं सरोऽनयत् ।
तत्रेन्द्रं बिसग्रन्थिगतमदर्शयत् ॥३४॥
34. sātha mahāniyamamāsthitā devīṁ varadāmupaśrutiṁ mantrairāhvayat ,
sopaśrutiḥ śacīsamīpamagāt ,
uvāca caināmiyamasmi tvayopahūtopasthitā ,
kiṁ te priyaṁ karavāṇīti ,
tāṁ mūrdhnā praṇamyovāca śacī bhagavatyarhasi me bhartāraṁ darśayituṁ tvaṁ satyā matā ceti ,
saināṁ mānasaṁ saro'nayat ,
tatrendraṁ bisagranthigatamadarśayat.
sopaśrutiḥ śacīsamīpamagāt ,
uvāca caināmiyamasmi tvayopahūtopasthitā ,
kiṁ te priyaṁ karavāṇīti ,
tāṁ mūrdhnā praṇamyovāca śacī bhagavatyarhasi me bhartāraṁ darśayituṁ tvaṁ satyā matā ceti ,
saināṁ mānasaṁ saro'nayat ,
tatrendraṁ bisagranthigatamadarśayat.