Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...
12,329

महाभारतः       mahābhārataḥ - book-12, chapter-329, verse-8

शतपथे हि ब्राह्मणं भवति ।
अग्नौ समिद्धे स जुहोति यो विद्वान्ब्राह्मणमुखे दानाहुतिं जुहोति ।
एवमप्यग्निभूता ब्राह्मणा विद्वांसोऽग्निं भावयन्ति ।
अग्निर्विष्णुः सर्वभूतान्यनुप्रविश्य प्राणान्धारयति ।
अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति ॥८॥
8. śatapathe hi brāhmaṇaṁ bhavati ,
agnau samiddhe sa juhoti yo vidvānbrāhmaṇamukhe dānāhutiṁ juhoti ,
evamapyagnibhūtā brāhmaṇā vidvāṁso'gniṁ bhāvayanti ,
agnirviṣṇuḥ sarvabhūtānyanupraviśya prāṇāndhārayati ,
api cātra sanatkumāragītāḥ ślokā bhavanti.