महाभारतः
mahābhārataḥ
-
book-12, chapter-329, verse-19
अथ विश्वरूपं नन्दनवनमुपगतं मातोवाच ।
पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि ।
नार्हस्येवं कर्तुमिति ।
स विश्वरूपो मातुर्वाक्यमनतिक्रमणीयमिति मत्वा संपूज्य हिरण्यकशिपुमगात् ॥१९॥
पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि ।
नार्हस्येवं कर्तुमिति ।
स विश्वरूपो मातुर्वाक्यमनतिक्रमणीयमिति मत्वा संपूज्य हिरण्यकशिपुमगात् ॥१९॥
19. atha viśvarūpaṁ nandanavanamupagataṁ mātovāca ,
putra kiṁ parapakṣavardhanastvaṁ mātulapakṣaṁ nāśayasi ,
nārhasyevaṁ kartumiti ,
sa viśvarūpo māturvākyamanatikramaṇīyamiti matvā saṁpūjya hiraṇyakaśipumagāt.
putra kiṁ parapakṣavardhanastvaṁ mātulapakṣaṁ nāśayasi ,
nārhasyevaṁ kartumiti ,
sa viśvarūpo māturvākyamanatikramaṇīyamiti matvā saṁpūjya hiraṇyakaśipumagāt.