महाभारतः
mahābhārataḥ
-
book-12, chapter-329, verse-24
देवाश्च ते सहेन्द्रेण ब्रह्माणमभिजग्मुरूचुश्च ।
विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते ।
वयमभागाः संवृत्ताः ।
असुरपक्षो वर्धते वयं क्षीयामः ।
तदर्हसि नो विधातुं श्रेयो यदनन्तरमिति ॥२४॥
विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते ।
वयमभागाः संवृत्ताः ।
असुरपक्षो वर्धते वयं क्षीयामः ।
तदर्हसि नो विधातुं श्रेयो यदनन्तरमिति ॥२४॥
24. devāśca te sahendreṇa brahmāṇamabhijagmurūcuśca ,
viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate ,
vayamabhāgāḥ saṁvṛttāḥ ,
asurapakṣo vardhate vayaṁ kṣīyāmaḥ ,
tadarhasi no vidhātuṁ śreyo yadanantaramiti.
viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate ,
vayamabhāgāḥ saṁvṛttāḥ ,
asurapakṣo vardhate vayaṁ kṣīyāmaḥ ,
tadarhasi no vidhātuṁ śreyo yadanantaramiti.