महाभारतः
mahābhārataḥ
-
book-12, chapter-329, verse-3
संप्रक्षालनकालेऽतिक्रान्ते चतुर्थे युगसहस्रान्ते ।
अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे ।
ज्योतिर्धरणिवायुरहितेऽन्धे तमसि जलैकार्णवे लोके ।
तम इत्येवाभिभूतेऽसंज्ञकेऽद्वितीये प्रतिष्ठिते ।
नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते ।
एतस्यामवस्थायां नारायणगुणाश्रयादक्षयादजरादनिन्द्रियादग्राह्यादसंभवात्सत्यादहिंस्राल्ललामाद्विविधप्रवृत्तिविशेषात् ।
अक्षयादजरामरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात्तमसः पुरुषः प्रादुर्भूतो हरिरव्ययः ॥३॥
अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे ।
ज्योतिर्धरणिवायुरहितेऽन्धे तमसि जलैकार्णवे लोके ।
तम इत्येवाभिभूतेऽसंज्ञकेऽद्वितीये प्रतिष्ठिते ।
नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते ।
एतस्यामवस्थायां नारायणगुणाश्रयादक्षयादजरादनिन्द्रियादग्राह्यादसंभवात्सत्यादहिंस्राल्ललामाद्विविधप्रवृत्तिविशेषात् ।
अक्षयादजरामरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात्तमसः पुरुषः प्रादुर्भूतो हरिरव्ययः ॥३॥
3. saṁprakṣālanakāle'tikrānte caturthe yugasahasrānte ,
avyakte sarvabhūtapralaye sthāvarajaṅgame ,
jyotirdharaṇivāyurahite'ndhe tamasi jalaikārṇave loke ,
tama ityevābhibhūte'saṁjñake'dvitīye pratiṣṭhite ,
naiva rātryāṁ na divase na sati nāsati na vyakte nāvyakte vyavasthite ,
etasyāmavasthāyāṁ nārāyaṇaguṇāśrayādakṣayādajarādanindriyādagrāhyādasaṁbhavātsatyādahiṁsrāllalāmādvividhapravṛttiviśeṣāt ,
akṣayādajarāmarādamūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāttamasaḥ puruṣaḥ prādurbhūto hariravyayaḥ.
avyakte sarvabhūtapralaye sthāvarajaṅgame ,
jyotirdharaṇivāyurahite'ndhe tamasi jalaikārṇave loke ,
tama ityevābhibhūte'saṁjñake'dvitīye pratiṣṭhite ,
naiva rātryāṁ na divase na sati nāsati na vyakte nāvyakte vyavasthite ,
etasyāmavasthāyāṁ nārāyaṇaguṇāśrayādakṣayādajarādanindriyādagrāhyādasaṁbhavātsatyādahiṁsrāllalāmādvividhapravṛttiviśeṣāt ,
akṣayādajarāmarādamūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāttamasaḥ puruṣaḥ prādurbhūto hariravyayaḥ.