महाभारतः
mahābhārataḥ
-
book-12, chapter-329, verse-32
तामथोवाच नहुषः ।
ऐन्द्रं पदमध्यास्यते मया ।
अहमिन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश्चित्त्वमिन्द्रभुक्तेति ।
सा तमुवाच ।
अस्ति मम किंचिद्व्रतमपर्यवसितम् ।
तस्यावभृथे त्वामुपगमिष्यामि कैश्चिदेवाहोभिरिति ।
स शच्यैवमभिहितो नहुषो जगाम ॥३२॥
ऐन्द्रं पदमध्यास्यते मया ।
अहमिन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश्चित्त्वमिन्द्रभुक्तेति ।
सा तमुवाच ।
अस्ति मम किंचिद्व्रतमपर्यवसितम् ।
तस्यावभृथे त्वामुपगमिष्यामि कैश्चिदेवाहोभिरिति ।
स शच्यैवमभिहितो नहुषो जगाम ॥३२॥
32. tāmathovāca nahuṣaḥ ,
aindraṁ padamadhyāsyate mayā ,
ahamindrasya rājyaratnaharo nātrādharmaḥ kaścittvamindrabhukteti ,
sā tamuvāca ,
asti mama kiṁcidvratamaparyavasitam ,
tasyāvabhṛthe tvāmupagamiṣyāmi kaiścidevāhobhiriti ,
sa śacyaivamabhihito nahuṣo jagāma.
aindraṁ padamadhyāsyate mayā ,
ahamindrasya rājyaratnaharo nātrādharmaḥ kaścittvamindrabhukteti ,
sā tamuvāca ,
asti mama kiṁcidvratamaparyavasitam ,
tasyāvabhṛthe tvāmupagamiṣyāmi kaiścidevāhobhiriti ,
sa śacyaivamabhihito nahuṣo jagāma.