Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...
12,329

महाभारतः       mahābhārataḥ - book-12, chapter-329, verse-32

तामथोवाच नहुषः ।
ऐन्द्रं पदमध्यास्यते मया ।
अहमिन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश्चित्त्वमिन्द्रभुक्तेति ।
सा तमुवाच ।
अस्ति मम किंचिद्व्रतमपर्यवसितम् ।
तस्यावभृथे त्वामुपगमिष्यामि कैश्चिदेवाहोभिरिति ।
स शच्यैवमभिहितो नहुषो जगाम ॥३२॥
32. tāmathovāca nahuṣaḥ ,
aindraṁ padamadhyāsyate mayā ,
ahamindrasya rājyaratnaharo nātrādharmaḥ kaścittvamindrabhukteti ,
sā tamuvāca ,
asti mama kiṁcidvratamaparyavasitam ,
tasyāvabhṛthe tvāmupagamiṣyāmi kaiścidevāhobhiriti ,
sa śacyaivamabhihito nahuṣo jagāma.