महाभारतः
mahābhārataḥ
-
book-12, chapter-329, verse-27
तस्य परमात्मन्यवसृते तान्यस्थीनि धाता संगृह्य वज्रमकरोत् ।
तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसंभूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान ।
शिरसां चास्य छेदनमकरोत् ।
तस्मादनन्तरं विश्वरूपगात्रमथनसंभवं त्वष्ट्रोत्पादितमेवारिं वृत्रमिन्द्रो जघान ॥२७॥
तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसंभूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान ।
शिरसां चास्य छेदनमकरोत् ।
तस्मादनन्तरं विश्वरूपगात्रमथनसंभवं त्वष्ट्रोत्पादितमेवारिं वृत्रमिन्द्रो जघान ॥२७॥
27. tasya paramātmanyavasṛte tānyasthīni dhātā saṁgṛhya vajramakarot ,
tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthisaṁbhūtena viṣṇupraviṣṭenendro viśvarūpaṁ jaghāna ,
śirasāṁ cāsya chedanamakarot ,
tasmādanantaraṁ viśvarūpagātramathanasaṁbhavaṁ tvaṣṭrotpāditamevāriṁ vṛtramindro jaghāna.
tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthisaṁbhūtena viṣṇupraviṣṭenendro viśvarūpaṁ jaghāna ,
śirasāṁ cāsya chedanamakarot ,
tasmādanantaraṁ viśvarūpagātramathanasaṁbhavaṁ tvaṣṭrotpāditamevāriṁ vṛtramindro jaghāna.