महाभारतः
mahābhārataḥ
-
book-12, chapter-329, verse-6
मन्त्रवादोऽपि हि भवति ।
त्वमग्ने यज्ञानां होता विश्वेषाम् ।
हितो देवेभिर्मानुषे जने इति ।
निदर्शनं चात्र भवति ।
विश्वेषामग्ने यज्ञानां होतेति ।
हितो देवैर्मानुषैर्जगत इति ।
अग्निर्हि यज्ञानां होता कर्ता ।
स चाग्निर्ब्रह्म ॥६॥
त्वमग्ने यज्ञानां होता विश्वेषाम् ।
हितो देवेभिर्मानुषे जने इति ।
निदर्शनं चात्र भवति ।
विश्वेषामग्ने यज्ञानां होतेति ।
हितो देवैर्मानुषैर्जगत इति ।
अग्निर्हि यज्ञानां होता कर्ता ।
स चाग्निर्ब्रह्म ॥६॥
6. mantravādo'pi hi bhavati ,
tvamagne yajñānāṁ hotā viśveṣām ,
hito devebhirmānuṣe jane iti ,
nidarśanaṁ cātra bhavati ,
viśveṣāmagne yajñānāṁ hoteti ,
hito devairmānuṣairjagata iti ,
agnirhi yajñānāṁ hotā kartā ,
sa cāgnirbrahma.
tvamagne yajñānāṁ hotā viśveṣām ,
hito devebhirmānuṣe jane iti ,
nidarśanaṁ cātra bhavati ,
viśveṣāmagne yajñānāṁ hoteti ,
hito devairmānuṣairjagata iti ,
agnirhi yajñānāṁ hotā kartā ,
sa cāgnirbrahma.