Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...
12,329

महाभारतः       mahābhārataḥ - book-12, chapter-329, verse-6

मन्त्रवादोऽपि हि भवति ।
त्वमग्ने यज्ञानां होता विश्वेषाम् ।
हितो देवेभिर्मानुषे जने इति ।
निदर्शनं चात्र भवति ।
विश्वेषामग्ने यज्ञानां होतेति ।
हितो देवैर्मानुषैर्जगत इति ।
अग्निर्हि यज्ञानां होता कर्ता ।
स चाग्निर्ब्रह्म ॥६॥
6. mantravādo'pi hi bhavati ,
tvamagne yajñānāṁ hotā viśveṣām ,
hito devebhirmānuṣe jane iti ,
nidarśanaṁ cātra bhavati ,
viśveṣāmagne yajñānāṁ hoteti ,
hito devairmānuṣairjagata iti ,
agnirhi yajñānāṁ hotā kartā ,
sa cāgnirbrahma.