महाभारतः
mahābhārataḥ
-
book-12, chapter-329, verse-4
निदर्शनमपि ह्यत्र भवति ।
नासीदहो न रात्रिरासीत् ।
न सदासीन्नासदासीत् ।
तम एव पुरस्तादभवद्विश्वरूपम् ।
सा विश्वस्य जननीत्येवमस्यार्थोऽनुभाष्यते ॥४॥
नासीदहो न रात्रिरासीत् ।
न सदासीन्नासदासीत् ।
तम एव पुरस्तादभवद्विश्वरूपम् ।
सा विश्वस्य जननीत्येवमस्यार्थोऽनुभाष्यते ॥४॥
4. nidarśanamapi hyatra bhavati ,
nāsīdaho na rātrirāsīt ,
na sadāsīnnāsadāsīt ,
tama eva purastādabhavadviśvarūpam ,
sā viśvasya jananītyevamasyārtho'nubhāṣyate.
nāsīdaho na rātrirāsīt ,
na sadāsīnnāsadāsīt ,
tama eva purastādabhavadviśvarūpam ,
sā viśvasya jananītyevamasyārtho'nubhāṣyate.