महाभारतः
mahābhārataḥ
-
book-12, chapter-329, verse-38
अथ मैत्रावरुणिः कुम्भयोनिरगस्त्यो महर्षीन्विक्रियमाणांस्तान्नहुषेणापश्यत् ।
पद्भ्यां च तेनास्पृश्यत ।
ततः स नहुषमब्रवीदकार्यप्रवृत्त पाप पतस्व महीम् ।
सर्पो भव यावद्भूमिर्गिरयश्च तिष्ठेयुस्तावदिति ।
स महर्षिवाक्यसमकालमेव तस्माद्यानादवापतत् ॥३८॥
पद्भ्यां च तेनास्पृश्यत ।
ततः स नहुषमब्रवीदकार्यप्रवृत्त पाप पतस्व महीम् ।
सर्पो भव यावद्भूमिर्गिरयश्च तिष्ठेयुस्तावदिति ।
स महर्षिवाक्यसमकालमेव तस्माद्यानादवापतत् ॥३८॥
38. atha maitrāvaruṇiḥ kumbhayoniragastyo maharṣīnvikriyamāṇāṁstānnahuṣeṇāpaśyat ,
padbhyāṁ ca tenāspṛśyata ,
tataḥ sa nahuṣamabravīdakāryapravṛtta pāpa patasva mahīm ,
sarpo bhava yāvadbhūmirgirayaśca tiṣṭheyustāvaditi ,
sa maharṣivākyasamakālameva tasmādyānādavāpatat.
padbhyāṁ ca tenāspṛśyata ,
tataḥ sa nahuṣamabravīdakāryapravṛtta pāpa patasva mahīm ,
sarpo bhava yāvadbhūmirgirayaśca tiṣṭheyustāvaditi ,
sa maharṣivākyasamakālameva tasmādyānādavāpatat.