महाभारतः
mahābhārataḥ
-
book-15, chapter-45, verse-10
वनवासनिवृत्तेषु भवत्सु कुरुनन्दन ।
कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप ॥१०॥
कुरुक्षेत्रात्पिता तुभ्यं गङ्गाद्वारं ययौ नृप ॥१०॥
10. vanavāsanivṛtteṣu bhavatsu kurunandana ,
kurukṣetrātpitā tubhyaṁ gaṅgādvāraṁ yayau nṛpa.
kurukṣetrātpitā tubhyaṁ gaṅgādvāraṁ yayau nṛpa.