महाभारतः
mahābhārataḥ
-
book-13, chapter-15, verse-30
नमोऽस्तु ते शाश्वत सर्वयोने ब्रह्माधिपं त्वामृषयो वदन्ति ।
तपश्च सत्त्वं च रजस्तमश्च त्वामेव सत्यं च वदन्ति सन्तः ॥३०॥
तपश्च सत्त्वं च रजस्तमश्च त्वामेव सत्यं च वदन्ति सन्तः ॥३०॥
30. namo'stu te śāśvata sarvayone; brahmādhipaṁ tvāmṛṣayo vadanti ,
tapaśca sattvaṁ ca rajastamaśca; tvāmeva satyaṁ ca vadanti santaḥ.
tapaśca sattvaṁ ca rajastamaśca; tvāmeva satyaṁ ca vadanti santaḥ.