महाभारतः
mahābhārataḥ
-
book-13, chapter-144, verse-7
अस्मिँल्लोके रौक्मिणेय तथामुष्मिंश्च पुत्रक ।
ब्राह्मणप्रमुखं सौख्यं न मेऽत्रास्ति विचारणा ॥७॥
ब्राह्मणप्रमुखं सौख्यं न मेऽत्रास्ति विचारणा ॥७॥
7. asmiँlloke raukmiṇeya tathāmuṣmiṁśca putraka ,
brāhmaṇapramukhaṁ saukhyaṁ na me'trāsti vicāraṇā.
brāhmaṇapramukhaṁ saukhyaṁ na me'trāsti vicāraṇā.