महाभारतः
mahābhārataḥ
-
book-13, chapter-144, verse-44
एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव ।
इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत ॥४४॥
इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत ॥४४॥
44. eṣaiva te buddhirastu brāhmaṇānprati keśava ,
ityuktvā sa tadā putra tatraivāntaradhīyata.
ityuktvā sa tadā putra tatraivāntaradhīyata.