महाभारतः
mahābhārataḥ
-
book-13, chapter-131, verse-27
शूद्रकर्माणि सर्वाणि यथान्यायं यथाविधि ।
शुश्रूषां परिचर्यां च ज्येष्ठे वर्णे प्रयत्नतः ।
कुर्यादविमनाः शूद्रः सततं सत्पथे स्थितः ॥२७॥
शुश्रूषां परिचर्यां च ज्येष्ठे वर्णे प्रयत्नतः ।
कुर्यादविमनाः शूद्रः सततं सत्पथे स्थितः ॥२७॥
27. śūdrakarmāṇi sarvāṇi yathānyāyaṁ yathāvidhi ,
śuśrūṣāṁ paricaryāṁ ca jyeṣṭhe varṇe prayatnataḥ ,
kuryādavimanāḥ śūdraḥ satataṁ satpathe sthitaḥ.
śuśrūṣāṁ paricaryāṁ ca jyeṣṭhe varṇe prayatnataḥ ,
kuryādavimanāḥ śūdraḥ satataṁ satpathe sthitaḥ.