महाभारतः
mahābhārataḥ
-
book-13, chapter-57, verse-33
नैवेशिकं सर्वगुणोपपन्नं ददाति वै यस्तु नरो द्विजाय ।
स्वाध्यायचारित्रगुणान्विताय तस्यापि लोकाः कुरुषूत्तरेषु ॥३३॥
स्वाध्यायचारित्रगुणान्विताय तस्यापि लोकाः कुरुषूत्तरेषु ॥३३॥
33. naiveśikaṁ sarvaguṇopapannaṁ; dadāti vai yastu naro dvijāya ,
svādhyāyacāritraguṇānvitāya; tasyāpi lokāḥ kuruṣūttareṣu.
svādhyāyacāritraguṇānvitāya; tasyāpi lokāḥ kuruṣūttareṣu.