महाभारतः
mahābhārataḥ
-
book-13, chapter-57, verse-28
प्रयच्छते यः कपिलां सचैलां कांस्योपदोहां कनकाग्रशृङ्गीम् ।
तैस्तैर्गुणैः कामदुघास्य भूत्वा नरं प्रदातारमुपैति सा गौः ॥२८॥
तैस्तैर्गुणैः कामदुघास्य भूत्वा नरं प्रदातारमुपैति सा गौः ॥२८॥
28. prayacchate yaḥ kapilāṁ sacailāṁ; kāṁsyopadohāṁ kanakāgraśṛṅgīm ,
taistairguṇaiḥ kāmadughāsya bhūtvā; naraṁ pradātāramupaiti sā gauḥ.
taistairguṇaiḥ kāmadughāsya bhūtvā; naraṁ pradātāramupaiti sā gauḥ.