महाभारतः
mahābhārataḥ
-
book-17, chapter-1, verse-3
कालः पचति भूतानि सर्वाण्येव महामते ।
कर्मन्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि ॥३॥
कर्मन्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि ॥३॥
3. kālaḥ pacati bhūtāni sarvāṇyeva mahāmate ,
karmanyāsamahaṁ manye tvamapi draṣṭumarhasi.
karmanyāsamahaṁ manye tvamapi draṣṭumarhasi.