महाभारतः
mahābhārataḥ
-
book-14, chapter-91, verse-13
नाहमादातुमिच्छामि ब्रह्मस्वं मुनिसत्तमाः ।
इदं हि मे मतं नित्यं भ्रातॄणां च ममानघाः ॥१३॥
इदं हि मे मतं नित्यं भ्रातॄणां च ममानघाः ॥१३॥
13. nāhamādātumicchāmi brahmasvaṁ munisattamāḥ ,
idaṁ hi me mataṁ nityaṁ bhrātṝṇāṁ ca mamānaghāḥ.
idaṁ hi me mataṁ nityaṁ bhrātṝṇāṁ ca mamānaghāḥ.