महाभारतः
mahābhārataḥ
-
book-14, chapter-16, verse-13
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि ।
शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे ॥१३॥
शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे ॥१३॥
13. yathā tāṁ buddhimāsthāya gatimagryāṁ gamiṣyasi ,
śṛṇu dharmabhṛtāṁ śreṣṭha gadataḥ sarvameva me.
śṛṇu dharmabhṛtāṁ śreṣṭha gadataḥ sarvameva me.