महाभारतः
mahābhārataḥ
-
book-13, chapter-145, verse-25
नाशकत्तानि मघवा भेत्तुं सर्वायुधैरपि ।
अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ॥२५॥
अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ॥२५॥
25. nāśakattāni maghavā bhettuṁ sarvāyudhairapi ,
atha sarve'marā rudraṁ jagmuḥ śaraṇamarditāḥ.
atha sarve'marā rudraṁ jagmuḥ śaraṇamarditāḥ.