महाभारतः
mahābhārataḥ
-
book-13, chapter-145, verse-28
देवान्रथवरं कृत्वा विनियुज्य च सर्वशः ।
त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ॥२८॥
त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ॥२८॥
28. devānrathavaraṁ kṛtvā viniyujya ca sarvaśaḥ ,
triparvaṇā triśalyena tena tāni bibheda saḥ.
triparvaṇā triśalyena tena tāni bibheda saḥ.