महाभारतः
mahābhārataḥ
-
book-9, chapter-26, verse-2
ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम् ।
उवाच देवकीपुत्रः कुन्तीपुत्रं धनंजयम् ॥२॥
उवाच देवकीपुत्रः कुन्तीपुत्रं धनंजयम् ॥२॥
2. tato duryodhanaṁ dṛṣṭvā vājimadhye vyavasthitam ,
uvāca devakīputraḥ kuntīputraṁ dhanaṁjayam.
uvāca devakīputraḥ kuntīputraṁ dhanaṁjayam.