महाभारतः
mahābhārataḥ
-
book-18, chapter-3, verse-7
मरुतः सह शक्रेण वसवश्चाश्विनौ सह ।
साध्या रुद्रास्तथादित्या ये चान्येऽपि दिवौकसः ॥७॥
साध्या रुद्रास्तथादित्या ये चान्येऽपि दिवौकसः ॥७॥
7. marutaḥ saha śakreṇa vasavaścāśvinau saha ,
sādhyā rudrāstathādityā ye cānye'pi divaukasaḥ.
sādhyā rudrāstathādityā ye cānye'pi divaukasaḥ.