महाभारतः
mahābhārataḥ
-
book-14, chapter-9, verse-34
हनुरेका जगतीस्था तथैका दिवं गता महतो दानवस्य ।
सहस्रं दन्तानां शतयोजनानां सुतीक्ष्णानां घोररूपं बभूव ॥३४॥
सहस्रं दन्तानां शतयोजनानां सुतीक्ष्णानां घोररूपं बभूव ॥३४॥
34. hanurekā jagatīsthā tathaikā; divaṁ gatā mahato dānavasya ,
sahasraṁ dantānāṁ śatayojanānāṁ; sutīkṣṇānāṁ ghorarūpaṁ babhūva.
sahasraṁ dantānāṁ śatayojanānāṁ; sutīkṣṇānāṁ ghorarūpaṁ babhūva.