महाभारतः
mahābhārataḥ
-
book-14, chapter-9, verse-3
इन्द्र उवाच ।
कुतो दुःखं मानसं देहजं वा पाण्डुर्विवर्णश्च कुतस्त्वमद्य ।
आचक्ष्व मे तद्द्विज यावदेतान्निहन्मि सर्वांस्तव दुःखकर्तॄन् ॥३॥
कुतो दुःखं मानसं देहजं वा पाण्डुर्विवर्णश्च कुतस्त्वमद्य ।
आचक्ष्व मे तद्द्विज यावदेतान्निहन्मि सर्वांस्तव दुःखकर्तॄन् ॥३॥
3. indra uvāca ,
kuto duḥkhaṁ mānasaṁ dehajaṁ vā; pāṇḍurvivarṇaśca kutastvamadya ,
ācakṣva me taddvija yāvadetā;nnihanmi sarvāṁstava duḥkhakartṝn.
kuto duḥkhaṁ mānasaṁ dehajaṁ vā; pāṇḍurvivarṇaśca kutastvamadya ,
ācakṣva me taddvija yāvadetā;nnihanmi sarvāṁstava duḥkhakartṝn.