महाभारतः
mahābhārataḥ
-
book-14, chapter-9, verse-24
इन्द्र उवाच ।
पुनर्भवान्पार्थिवं तं समेत्य वाक्यं मदीयं प्रापय स्वार्थयुक्तम् ।
पुनर्यद्युक्तो न करिष्यते वचस्ततो वज्रं संप्रहर्तास्मि तस्मै ॥२४॥
पुनर्भवान्पार्थिवं तं समेत्य वाक्यं मदीयं प्रापय स्वार्थयुक्तम् ।
पुनर्यद्युक्तो न करिष्यते वचस्ततो वज्रं संप्रहर्तास्मि तस्मै ॥२४॥
24. indra uvāca ,
punarbhavānpārthivaṁ taṁ sametya; vākyaṁ madīyaṁ prāpaya svārthayuktam ,
punaryadyukto na kariṣyate vaca;stato vajraṁ saṁprahartāsmi tasmai.
punarbhavānpārthivaṁ taṁ sametya; vākyaṁ madīyaṁ prāpaya svārthayuktam ,
punaryadyukto na kariṣyate vaca;stato vajraṁ saṁprahartāsmi tasmai.