महाभारतः
mahābhārataḥ
-
book-14, chapter-9, verse-25
अग्निरुवाच ।
गन्धर्वराड्यात्वयं तत्र दूतो बिभेम्यहं वासव तत्र गन्तुम् ।
संरब्धो मामब्रवीत्तीक्ष्णरोषः संवर्तो वाक्यं चरितब्रह्मचर्यः ॥२५॥
गन्धर्वराड्यात्वयं तत्र दूतो बिभेम्यहं वासव तत्र गन्तुम् ।
संरब्धो मामब्रवीत्तीक्ष्णरोषः संवर्तो वाक्यं चरितब्रह्मचर्यः ॥२५॥
25. agniruvāca ,
gandharvarāḍyātvayaṁ tatra dūto; bibhemyahaṁ vāsava tatra gantum ,
saṁrabdho māmabravīttīkṣṇaroṣaḥ; saṁvarto vākyaṁ caritabrahmacaryaḥ.
gandharvarāḍyātvayaṁ tatra dūto; bibhemyahaṁ vāsava tatra gantum ,
saṁrabdho māmabravīttīkṣṇaroṣaḥ; saṁvarto vākyaṁ caritabrahmacaryaḥ.