महाभारतः
mahābhārataḥ
-
book-14, chapter-9, verse-1
इन्द्र उवाच ।
कच्चित्सुखं स्वपिषि त्वं बृहस्पते कच्चिन्मनोज्ञाः परिचारकास्ते ।
कच्चिद्देवानां सुखकामोऽसि विप्र कच्चिद्देवास्त्वां परिपालयन्ति ॥१॥
कच्चित्सुखं स्वपिषि त्वं बृहस्पते कच्चिन्मनोज्ञाः परिचारकास्ते ।
कच्चिद्देवानां सुखकामोऽसि विप्र कच्चिद्देवास्त्वां परिपालयन्ति ॥१॥
1. indra uvāca ,
kaccitsukhaṁ svapiṣi tvaṁ bṛhaspate; kaccinmanojñāḥ paricārakāste ,
kacciddevānāṁ sukhakāmo'si vipra; kacciddevāstvāṁ paripālayanti.
kaccitsukhaṁ svapiṣi tvaṁ bṛhaspate; kaccinmanojñāḥ paricārakāste ,
kacciddevānāṁ sukhakāmo'si vipra; kacciddevāstvāṁ paripālayanti.