महाभारतः
mahābhārataḥ
-
book-14, chapter-78, verse-34
स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः ।
विवेश पाण्डवं राजन्मर्म भित्त्वातिदुःखकृत् ॥३४॥
विवेश पाण्डवं राजन्मर्म भित्त्वातिदुःखकृत् ॥३४॥
34. sa bāṇastejasā dīpto jvalanniva hutāśanaḥ ,
viveśa pāṇḍavaṁ rājanmarma bhittvātiduḥkhakṛt.
viveśa pāṇḍavaṁ rājanmarma bhittvātiduḥkhakṛt.