महाभारतः
mahābhārataḥ
-
book-14, chapter-8, verse-32
व्यास उवाच ।
इत्युक्तः स वचस्तस्य चक्रे कारंधमात्मजः ।
ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम् ।
सौवर्णानि च भाण्डानि संचक्रुस्तत्र शिल्पिनः ॥३२॥
इत्युक्तः स वचस्तस्य चक्रे कारंधमात्मजः ।
ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम् ।
सौवर्णानि च भाण्डानि संचक्रुस्तत्र शिल्पिनः ॥३२॥
32. vyāsa uvāca ,
ityuktaḥ sa vacastasya cakre kāraṁdhamātmajaḥ ,
tato'timānuṣaṁ sarvaṁ cakre yajñasya saṁvidhim ,
sauvarṇāni ca bhāṇḍāni saṁcakrustatra śilpinaḥ.
ityuktaḥ sa vacastasya cakre kāraṁdhamātmajaḥ ,
tato'timānuṣaṁ sarvaṁ cakre yajñasya saṁvidhim ,
sauvarṇāni ca bhāṇḍāni saṁcakrustatra śilpinaḥ.