महाभारतः
mahābhārataḥ
-
book-14, chapter-10, verse-9
मरुत्त उवाच ।
इममश्मानं प्लवमानमारादध्वा दूरं तेन न दृश्यतेऽद्य ।
प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः प्रयच्छ तस्मादभयं विप्रमुख्य ॥९॥
इममश्मानं प्लवमानमारादध्वा दूरं तेन न दृश्यतेऽद्य ।
प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः प्रयच्छ तस्मादभयं विप्रमुख्य ॥९॥
9. marutta uvāca ,
imamaśmānaṁ plavamānamārā;dadhvā dūraṁ tena na dṛśyate'dya ,
prapadye'haṁ śarma viprendra tvattaḥ; prayaccha tasmādabhayaṁ vipramukhya.
imamaśmānaṁ plavamānamārā;dadhvā dūraṁ tena na dṛśyate'dya ,
prapadye'haṁ śarma viprendra tvattaḥ; prayaccha tasmādabhayaṁ vipramukhya.