महाभारतः
mahābhārataḥ
-
book-14, chapter-10, verse-32
ततः पीत्वा बलभित्सोममग्र्यं ये चाप्यन्ये सोमपा वै दिवौकसः ।
सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन यथाजोषं तर्पिताः प्रीतिमन्तः ॥३२॥
सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन यथाजोषं तर्पिताः प्रीतिमन्तः ॥३२॥
32. tataḥ pītvā balabhitsomamagryaṁ; ye cāpyanye somapā vai divaukasaḥ ,
sarve'nujñātāḥ prayayuḥ pārthivena; yathājoṣaṁ tarpitāḥ prītimantaḥ.
sarve'nujñātāḥ prayayuḥ pārthivena; yathājoṣaṁ tarpitāḥ prītimantaḥ.