महाभारतः
mahābhārataḥ
-
book-14, chapter-10, verse-5
मरुत्त उवाच ।
त्वं चैवैतद्वेत्थ पुरंदरश्च विश्वेदेवा वसवश्चाश्विनौ च ।
मित्रद्रोहे निष्कृतिर्वै यथैव नास्तीति लोकेषु सदैव वादः ॥५॥
त्वं चैवैतद्वेत्थ पुरंदरश्च विश्वेदेवा वसवश्चाश्विनौ च ।
मित्रद्रोहे निष्कृतिर्वै यथैव नास्तीति लोकेषु सदैव वादः ॥५॥
5. marutta uvāca ,
tvaṁ caivaitadvettha puraṁdaraśca; viśvedevā vasavaścāśvinau ca ,
mitradrohe niṣkṛtirvai yathaiva; nāstīti lokeṣu sadaiva vādaḥ.
tvaṁ caivaitadvettha puraṁdaraśca; viśvedevā vasavaścāśvinau ca ,
mitradrohe niṣkṛtirvai yathaiva; nāstīti lokeṣu sadaiva vādaḥ.