महाभारतः
mahābhārataḥ
-
book-14, chapter-10, verse-4
ऐन्द्रं वाक्यं शृणु मे राजसिंह यत्प्राह लोकाधिपतिर्महात्मा ।
बृहस्पतिं याजकं त्वं वृणीष्व वज्रं वा ते प्रहरिष्यामि घोरम् ।
वचश्चेदेतन्न करिष्यसे मे प्राहैतदेतावदचिन्त्यकर्मा ॥४॥
बृहस्पतिं याजकं त्वं वृणीष्व वज्रं वा ते प्रहरिष्यामि घोरम् ।
वचश्चेदेतन्न करिष्यसे मे प्राहैतदेतावदचिन्त्यकर्मा ॥४॥
4. aindraṁ vākyaṁ śṛṇu me rājasiṁha; yatprāha lokādhipatirmahātmā ,
bṛhaspatiṁ yājakaṁ tvaṁ vṛṇīṣva; vajraṁ vā te prahariṣyāmi ghoram ,
vacaścedetanna kariṣyase me; prāhaitadetāvadacintyakarmā.
bṛhaspatiṁ yājakaṁ tvaṁ vṛṇīṣva; vajraṁ vā te prahariṣyāmi ghoram ,
vacaścedetanna kariṣyase me; prāhaitadetāvadacintyakarmā.