महाभारतः
mahābhārataḥ
-
book-14, chapter-10, verse-34
ततो वित्तं विविधं संनिधाय यथोत्साहं कारयित्वा च कोशम् ।
अनुज्ञातो गुरुणा संनिवृत्य शशास गामखिलां सागरान्ताम् ॥३४॥
अनुज्ञातो गुरुणा संनिवृत्य शशास गामखिलां सागरान्ताम् ॥३४॥
34. tato vittaṁ vividhaṁ saṁnidhāya; yathotsāhaṁ kārayitvā ca kośam ,
anujñāto guruṇā saṁnivṛtya; śaśāsa gāmakhilāṁ sāgarāntām.
anujñāto guruṇā saṁnivṛtya; śaśāsa gāmakhilāṁ sāgarāntām.