महाभारतः
mahābhārataḥ
-
book-14, chapter-10, verse-33
ततो राजा जातरूपस्य राशीन्पदे पदे कारयामास हृष्टः ।
द्विजातिभ्यो विसृजन्भूरि वित्तं रराज वित्तेश इवारिहन्ता ॥३३॥
द्विजातिभ्यो विसृजन्भूरि वित्तं रराज वित्तेश इवारिहन्ता ॥३३॥
33. tato rājā jātarūpasya rāśī;npade pade kārayāmāsa hṛṣṭaḥ ,
dvijātibhyo visṛjanbhūri vittaṁ; rarāja vitteśa ivārihantā.
dvijātibhyo visṛjanbhūri vittaṁ; rarāja vitteśa ivārihantā.