महाभारतः
mahābhārataḥ
-
book-14, chapter-10, verse-15
मरुत्त उवाच ।
घोरः शब्दः श्रूयते वै महास्वनो वज्रस्यैष सहितो मारुतेन ।
आत्मा हि मे प्रव्यथते मुहुर्मुहुर्न मे स्वास्थ्यं जायते चाद्य विप्र ॥१५॥
घोरः शब्दः श्रूयते वै महास्वनो वज्रस्यैष सहितो मारुतेन ।
आत्मा हि मे प्रव्यथते मुहुर्मुहुर्न मे स्वास्थ्यं जायते चाद्य विप्र ॥१५॥
15. marutta uvāca ,
ghoraḥ śabdaḥ śrūyate vai mahāsvano; vajrasyaiṣa sahito mārutena ,
ātmā hi me pravyathate muhurmuhu;rna me svāsthyaṁ jāyate cādya vipra.
ghoraḥ śabdaḥ śrūyate vai mahāsvano; vajrasyaiṣa sahito mārutena ,
ātmā hi me pravyathate muhurmuhu;rna me svāsthyaṁ jāyate cādya vipra.