महाभारतः
mahābhārataḥ
-
book-9, chapter-41, verse-13
सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह ।
जज्ञे चैनं महावीर्यं महाकोपं च भामिनी ॥१३॥
जज्ञे चैनं महावीर्यं महाकोपं च भामिनी ॥१३॥
13. sā dhyātā muninā tena vyākulatvaṁ jagāma ha ,
jajñe cainaṁ mahāvīryaṁ mahākopaṁ ca bhāminī.
jajñe cainaṁ mahāvīryaṁ mahākopaṁ ca bhāminī.