महाभारतः
mahābhārataḥ
-
book-14, chapter-17, verse-5
ब्राह्मण उवाच ।
एवं संचोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत ।
आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु ॥५॥
एवं संचोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत ।
आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु ॥५॥
5. brāhmaṇa uvāca ,
evaṁ saṁcoditaḥ siddhaḥ praśnāṁstānpratyabhāṣata ,
ānupūrvyeṇa vārṣṇeya yathā tanme vacaḥ śṛṇu.
evaṁ saṁcoditaḥ siddhaḥ praśnāṁstānpratyabhāṣata ,
ānupūrvyeṇa vārṣṇeya yathā tanme vacaḥ śṛṇu.