महाभारतः
mahābhārataḥ
-
book-14, chapter-17, verse-25
तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् ।
आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ।
ततः स चेतनो जन्तुर्नाभिजानाति किंचन ॥२५॥
आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ।
ततः स चेतनो जन्तुर्नाभिजानाति किंचन ॥२५॥
25. teṣu marmasu bhinneṣu tataḥ sa samudīrayan ,
āviśya hṛdayaṁ jantoḥ sattvaṁ cāśu ruṇaddhi vai ,
tataḥ sa cetano janturnābhijānāti kiṁcana.
āviśya hṛdayaṁ jantoḥ sattvaṁ cāśu ruṇaddhi vai ,
tataḥ sa cetano janturnābhijānāti kiṁcana.